1 / 12
文档名称:

梵文维摩诘经10.doc

格式:doc   大小:54KB   页数:12页
下载后只包含 1 个 DOC 格式的文档,没有任何的图纸或源代码,查看文件列表

如果您已付费下载过本站文档,您可以点这里二次下载

分享

预览

梵文维摩诘经10.doc

上传人:3399846977 2018/9/24 文件大小:54 KB

下载得到文件列表

梵文维摩诘经10.doc

文档介绍

文档介绍:10 kṣayākṣayannāma dharmayautakam
 
tena khalu punaḥ samaya āmrapālīvane bhagavatā dharme nirdiśyamāne, sa maṇḍalamāḍo vistīrṇo viśālo'bhūt ; sā a suvarṇavarṇa iva saṁniviṣṭā( 'bhūt) |
tataḥāyuṣmānānando bhagavantametadavocat-"bhagavan, atredamāmrapālīvanaṁ vistīrṇaṁca viśālabhūtaṁ, sarvāvatī parṣadapi suvarṇavarṇe dṛśyate | kasya khalvidaṁ pūrvanimittaṁ?" bhagavānavocat-"ānanda, idaṁ havivimalakīrtimaṁjuśrīkumārabhūtayoḥ prabhūtaparivāreṇa parivṛtayoḥ puraskṛtayostathāgatasamīpā'gamanapūrvanimittaṁ" |
atha havirvimalakīrtimaṁjuśrīkumārabhūtametadavocat-"maṁjuśrīḥ, ime mahāsattvā api namasyanti tathāgataṁ dṛśyamānāḥ, tasmāhvāvāṁ tathāgatasya samīpaṁ gamiṣyāvaḥ" | maṁjuśrīrāha--"kulaputra, gamiṣyāvo yasyedānīṁ kālaṁ manyase" |
 
tato havirvimalakīrtirevaṁrūpam ṛddhyabhisaṁskāramabhisaṁskaroti sma, yathā taissiṁhāsanaissākaṁ sarvāvatīṁ parṣadaṁ dakṣiṇapāṇau pratiṣṭhāpya, yena bhagavāṁstenopasaṁkrāntaḥ| upasaṁkramya, parṣadaṁ bhūmau pratiṣṭhāpayati sma | bhagavataḥ pādau śirasā'bhivandya, saptakṛtvaḥ pradakṣiṇīkṛtyaikānte'sthāt |
atha te'pi sugandhakūṭasya tathāgatasya buddhakṣetrādāgatā bodhisattvāḥ siṁhāsanebhyo'vatīrya, bhagavataḥ pādau śirasā'bhivandya, bhagavate kṛtāñjalibhūtā namaskurvanta ekānte'sthuḥ| sarve te'pi bodhisattvā mahāsattvāśca mahāśrāvakāśca siṁhāsanebhyo'vartīya, bhagavataḥ pādau śīrasā'bhivandya, ekānte 'sthuḥ| evameva sarve te śakrabrahmalokapāladevaputrā bhagavataḥ pādau śirasā'bhivandya, ekānte'sthuḥ|
 
tato bhagavān, tān bodhisattvān dharmakathayā saṁpraharṣayitvā, etadavocat--"kulaputrāḥ, svakasvakasiṁhāsaneṣu niṣīdata" | bhagavataitadukte, te nyaṣīdan |
atha bhagavāṁśāriputramāmantrayate sma--"śāriputra, bodhisattvānāṁ varasattvānāṁ vikurvaṇāni nanu tvayā dṛṣṭāni ?" āha-'dhruvaṁ, bhagavan, dṛṣṭāni" | bhagavānavocat-"tataste kīdṛśā saṁjñotpannā ?" āha-"dhruvaṁ, bhagavan tato me'cintyasaṁjñotpannā | teṣāṁ karaṇamevamacintya dṛṣṭaṁ, yathā cintātulanāgaṇanā aśakyāḥ" |
atha bhagavantamāyuṣmānānanda etadavocat--"bhagavan, apūrvaghrāto g