1 / 24
文档名称:

金刚经(梵文).doc

格式:doc   大小:154KB   页数:24页
下载后只包含 1 个 DOC 格式的文档,没有任何的图纸或源代码,查看文件列表

如果您已付费下载过本站文档,您可以点这里二次下载

分享

预览

金刚经(梵文).doc

上传人:aena45 2018/10/25 文件大小:154 KB

下载得到文件列表

金刚经(梵文).doc

文档介绍

文档介绍:वज्रच्छेदिकानामत्रिशतिकाप्रज्ञापारमिता।
॥नमोभगवत्याआर्यप्रज्ञापारमितायै॥
एवंमयाश्रुतम्।एकस्मिन्समयेभगवान्श्रावस्त्यांविहरतिस्मजेतवनेऽनाथपिण्डदस्यारामेमहताभिक्षुसंघेनसार्थंत्रयोदशभिर्भिक्षुशतैःसंबहुलैश्चबोधिसत्त्वैर्महासत्त्वैः।अथखलुभगवान्पूर्वाह्णकालसमयेनिवास्यपात्रचीवरमादायश्रावस्तींमहानगरींपिण्डायप्राविक्षत्।अथखलुभगवान्श्रावस्तींमहानगरींपिण्डायचरित्वाकृतभक्तकृत्यःपश्चाद्भक्तपिण्डपातप्रतिक्रान्तःपात्रचीवरंप्रतिशाम्यपादौप्रक्षाल्यन्यषीदत्प्रज्ञप्तएवासनेपर्यङ्कमाभुज्यऋजुंकायंप्रणिधायप्रतिमुखींस्मृतिमुपस्थाप्य।अथखलुसंबहुलाभिक्षवोयेनभगवांस्तेनोपसंक्रामन्।उपसंक्रम्यभगवतःपादौशिरोभिरभिवन्द्यभगवन्तंत्रिष्प्रदक्षिणीकृत्यएकान्तेन्यषीदन्॥१॥
तेनखलुपुनःसमयेनायुष्मान्सुभुतिस्तस्यामेवपर्षदिसंनिपतितोऽभूत्संनिषण्णः।अथखल्वायुष्मान्सुभूतिरुत्थायासनादेकांसमुत्तरासङ्गंकृत्वादक्षिणंजानुमण्डलंपृथिव्यांप्रतिष्ठाप्ययेनभगवांस्तेनाञ्जलिंप्रणम्यभगवन्तमेतदवोचत्- आश्चर्यंभगवन्, परमाश्चर्यंसुगत, यावदेवतथागतेनार्हतासम्यक्संबुद्धेनबोधिसत्त्वामहासत्त्वाअनुपरिगृहीताःपरमेणानुग्रहेण।आश्चर्यंभगवन्यावदेवतथागतेनार्हतासम्यक्संबुद्धेनबोधिसत्त्वामहासत्त्वाःपरीन्दिताःपरमयापरीन्दनया।तत्कथंभगवन्बोधिसत्त्वयानसंप्रस्थितेनकुलपुत्रेणवाकुलदुहित्रावास्थातव्यंकथंप्रतिपत्तव्यंकथंचित्तंप्रग्रहीतव्यम्?
एवमुक्तेभगवानायुष्मन्तंसुभूतिमेतदवोचत्- साधुसाधुसुभूते, एवमेतत्सुभूते, एवमेतद्यथावदसि।अनुपरिगृहीतास्तथागतेनबोधिसत्त्वामहासत्त्वाःपरमेणानुग्रहेण।परीन्दितास्तथागतेनबोधिसत्त्वामहासत्त्वाःपरमयापरीन्दनया।तेनहिसुभूतेशृणु, साधुचसुष्ठुचमनसिकुरु, भाषिष्येऽहंते-यथाबोधिसत्त्वयानसंप्रस्थितेनस्थातव्यंयथाप्रतिपत्तव्यंयथाचित्तंप्रग्रहीतव्यम्।एवंभगवन्इत्यायुष्यान्सुभूतिर्भगवतःप्रत्यश्रौषीत्॥२॥
भगवानस्यैतदवोचत्-इहसुभूतेबोधिसत्त्वयानसंप्रस्थितेनैवचित्तमुत्पादयितव्यम्-यावन्तःसुभूतेसत्त्वाःसत्त्वधातौसत्त्वसंग्रहेणसंगृहीताअण्डजावाजरायुजावासंस्वेदजावाऔपपादुकावारूपिणोवाअरूपिणोवासंज्ञिनोवाअसंज्ञिनोवानैवसंज्ञिनोनासंज्ञिनोवा, यावान्कश्चित्सत्त्वधातुःप्रज्ञप्यमानःप्रज्ञप्यते, तेचमयासर्वेऽनुपधिशेषेनिर्वाणधातौपरिनिर्वापयितव्याः।एवमपरिमाणानपिसत्त्वान्परिनिर्वाप्यनकश्चित्सत्त्वःपरिनिर्वापितोभवति।तत्कस्यहेतोः? सचेत्सुभूतेबोधिसत्त्वस्यसत्त्वसंज्ञाप्